B 72-17 Yogavāsiṣṭhasāravivaraṇa

Manuscript culture infobox

Filmed in: B 72/17
Title: Yogavāsiṣṭhasāra
Dimensions: 28 x 12 cm x 9 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/1439
Remarks:

Reel No. B 72/17

Title Yogavāsiṣṭhasāravivaraṇa

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28 x 12 cm

Folios 8 (23–31)

Lines per Folio 10

Foliation figures in the left margin of the verso; Marginal Title: ⟪saṃººta⟫ yo. sā

Place of Deposit NAK

Accession No. 5-1439

Manuscript Features

Excerpts

Beginning

yena śabdaṃ rasaṃ rūpaṃ gandhaṃ jānāsi rāghava ||
tam ātmānaṃ paraṃ brahma jānīhi parameśvaraṃ ||

he rāghava yenātmanā śabdasparśarūparasagandhān tvaṃ jānāsi tam ātmānaṃ jīvaṃ parameśvaraṃ niyantāraṃ brahma jānīhi || 3 ||

yatra bhāvā hi spandante nirmmīyaṃte ca yena ca ||
tamo vātmānam ātmānaṃ rūpaṃ jānīhi rāghava || (fol. 23v1-3)

Sub-Colophons

iti śrīyogavāsiṣṭhasāre ātmārccanaṃ nāmāṣṭamaṃ prakaraṇaṃ || 8 || (fol. 24v2-3)

iti śrīyogavisiṣṭhasāravivaraṇe ātmanirūpaṇaṃ nāma ⁅navamaṃ⁆ prakaraṇaṃ || || (fol. 28v6-7)

End

kalpāntavāyavo vāntu yāntu caikatvam arṇṇavāḥ ||
tapantu dvādaśādityā nāsti nirmmanasaḥ kṣatiḥ ||

kalpāntavāyuṣu pravahatsu samudreṣv ekatvaṃ gateṣu dvādaśādityeṣu tapatsv api nirmmanaso brahmavidaḥ kṣatir nāsti kṛtir nāstīty arthaḥ || 26 ||

yā citiḥ sarvvabhūtānām udayavyayasākṣiṇī ||
⟪tā citipa°⟫ (fol. 31v8-10)


Microfilm Details

Reel No. A 72/17

Date of Filming n.a.

Exposures 10

Used Copy Kathmandu

Type of Film positive

Catalogued by DA, AM

Date 13-01-2005