B 72-17 Yogavāsiṣṭhasāravivaraṇa
Manuscript culture infobox
Filmed in: B 72/17
Title: Yogavāsiṣṭhasāra
Dimensions: 28 x 12 cm x 9 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/1439
Remarks:
Reel No. B 72/17
Title Yogavāsiṣṭhasāravivaraṇa
Subject Purāṇa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 28 x 12 cm
Folios 8 (23–31)
Lines per Folio 10
Foliation figures in the left margin of the verso; Marginal Title: ⟪saṃººta⟫ yo. sā
Place of Deposit NAK
Accession No. 5-1439
Manuscript Features
Excerpts
Beginning
yena śabdaṃ rasaṃ rūpaṃ gandhaṃ jānāsi rāghava ||
tam ātmānaṃ paraṃ brahma jānīhi parameśvaraṃ ||
he rāghava yenātmanā śabdasparśarūparasagandhān tvaṃ jānāsi tam ātmānaṃ jīvaṃ parameśvaraṃ niyantāraṃ brahma jānīhi || 3 ||
yatra bhāvā hi spandante nirmmīyaṃte ca yena ca ||
tamo vātmānam ātmānaṃ rūpaṃ jānīhi rāghava || (fol. 23v1-3)
Sub-Colophons
iti śrīyogavāsiṣṭhasāre ātmārccanaṃ nāmāṣṭamaṃ prakaraṇaṃ || 8 || (fol. 24v2-3)
iti śrīyogavisiṣṭhasāravivaraṇe ātmanirūpaṇaṃ nāma ⁅navamaṃ⁆ prakaraṇaṃ || || (fol. 28v6-7)
End
kalpāntavāyavo vāntu yāntu caikatvam arṇṇavāḥ ||
tapantu dvādaśādityā nāsti nirmmanasaḥ kṣatiḥ ||
kalpāntavāyuṣu pravahatsu samudreṣv ekatvaṃ gateṣu dvādaśādityeṣu tapatsv api nirmmanaso brahmavidaḥ kṣatir nāsti kṛtir nāstīty arthaḥ || 26 ||
yā citiḥ sarvvabhūtānām udayavyayasākṣiṇī ||
⟪tā citipa°⟫ (fol. 31v8-10)
Microfilm Details
Reel No. A 72/17
Date of Filming n.a.
Exposures 10
Used Copy Kathmandu
Type of Film positive
Catalogued by DA, AM
Date 13-01-2005